A 161-8 Nīlatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 161/8
Title: Nīlatantra
Dimensions: 33.5 x 10 cm x 38 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/1
Remarks:


Reel No. A 161-8 Inventory No. 47612

Title Nīlatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 33.5 x 10.0 cm

Folios 38

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation nī. taṃ. and in the lower right-hand margin under the word guruḥ on the verso

Scribe Ṣaḍānanda Jaina

Date of Copying VS 1942

Place of Deposit NAK

Accession No. 3/1

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃ namaḥ paradevatāyai ||     ||

bhagavan deva deveśa paṃcakratuvidhānaka ||

sarvajña bhaktisulabha śaraṇāgatavatsala ||

kuleśa parameśāna karuṇāma(2)yavāridhe ||

kenopāyena deveśa mucyate bhavavāridhau ||

tan me vada mahādeva yadi te sti kṛpā mayi ||     ||

bhairava uvāca || (fol. 1v1–2)

End

vāgbhavaṃ kalabījaṃ ca tārakaṃ vāgbhavaṃ tathā ||

kūrcamaṃtrāṃ(5)tamaṃtrāṃte vahniijāyāvidhir manuḥ ||

aṣṭākṣaramanuḥ prokto devamātaram uttamam ||

paṃcāṃgaṃ cāsya maṃtrasya paṃcabījaiḥ prakalpayet ||

astraṃ śeṣākṣaretyasya (6) kṛtakṛtyo bhaven naraḥ ||

dhyānapūjādikaṃ devi pūrvavac ca samācaret ||     || (fol. 38r4–6)

Colophon

iti śrīnīlataṃtre paramarahasye maṃtrakramaṃ nāma dvādaśaḥ paṭalaḥ samāptam (!) ||

(7) bhujayuganidhicaṃdrai (!)  saṃyute vikramābde

adhikaśucisupatre glautithau jīvavāre ||

anativipulabuddhiḥ śrīṣaḍānaṃdajaino

vilikhati surahasyaṃ nīlataṃtraṃ samagraṃ || (fol. 38r6–7)

Microfilm Details

Reel No. A 161/8

Date of Filming 14-10-1971

Exposures 40

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 11-04-2007

Bibliography