A 161-8 Nīlatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 161/8
Title: Nīlatantra
Dimensions: 33.5 x 10 cm x 38 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/1
Remarks:
Reel No. A 161-8 Inventory No. 47612
Title Nīlatantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 33.5 x 10.0 cm
Folios 38
Lines per Folio 7
Foliation figures in the upper left-hand margin under the abbreviation nī. taṃ. and in the lower right-hand margin under the word guruḥ on the verso
Scribe Ṣaḍānanda Jaina
Date of Copying VS 1942
Place of Deposit NAK
Accession No. 3/1
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
oṃ namaḥ paradevatāyai || ||
bhagavan deva deveśa paṃcakratuvidhānaka ||
sarvajña bhaktisulabha śaraṇāgatavatsala ||
kuleśa parameśāna karuṇāma(2)yavāridhe ||
kenopāyena deveśa mucyate bhavavāridhau ||
tan me vada mahādeva yadi te sti kṛpā mayi || ||
bhairava uvāca || (fol. 1v1–2)
End
vāgbhavaṃ kalabījaṃ ca tārakaṃ vāgbhavaṃ tathā ||
kūrcamaṃtrāṃ(5)tamaṃtrāṃte vahniijāyāvidhir manuḥ ||
aṣṭākṣaramanuḥ prokto devamātaram uttamam ||
paṃcāṃgaṃ cāsya maṃtrasya paṃcabījaiḥ prakalpayet ||
astraṃ śeṣākṣaretyasya (6) kṛtakṛtyo bhaven naraḥ ||
dhyānapūjādikaṃ devi pūrvavac ca samācaret || || (fol. 38r4–6)
Colophon
iti śrīnīlataṃtre paramarahasye maṃtrakramaṃ nāma dvādaśaḥ paṭalaḥ samāptam (!) ||
(7) bhujayuganidhicaṃdrai (!) saṃyute vikramābde
adhikaśucisupatre glautithau jīvavāre ||
anativipulabuddhiḥ śrīṣaḍānaṃdajaino
vilikhati surahasyaṃ nīlataṃtraṃ samagraṃ || (fol. 38r6–7)
Microfilm Details
Reel No. A 161/8
Date of Filming 14-10-1971
Exposures 40
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 11-04-2007
Bibliography